Lal Vaaks- Commentary in Sanskrit (Sharda Lipi)
Transliterated in Devnagiri
by
Core Sharda Team

Lal VaakhTransliterationPage5

Page5 
1. ॐ श्री गुरुभ्यो नमः ॐ नमः सरस्वत्यै ॥ ॐ अ
2. लक्ष्याचार्य उवाच ॥ ॐ वेदान्तं ब्रह्म चि
3. न्मात्रमात्मानं पंरिगीयते ॥ लल्याया सा
4 . परारूपाह्येका तस्यै नमोनम:॥ वेदान्त
5. मिति ऋग्य जुस्साम अथर्वणादयो पर
6. मार्थसारोयत्तद्ब्रह्म चिन्मात्र द्वैतात्मत्वे
7. नामृतत्वेन द्वादशमहावाक्य प्रमाणै
8. श्च शिव निर्वाणसिद्धान्तैर्या लल्ली परि
9. गीयते॥ सै का परापरा च परात्मयोग सं
10. युक्ता केवला नन्दस्वरूपानु छवादिति त
11. त्प्रकटी करोति ॥ एषै का परापररूपेण
12. वर्त्तते न तस्यैव न मोनम इत्यर्थ: ॥ ननु श्रील
13. ल्लीश्वरि कथमपार संसार सागरेत्येदं
14. जन्म मरणाख्य प्रवाह के घोरेति गम्भी

Page 6
1. रेतरन्ति जन्तवः किं तत्र सेतुर्भवेदत्र सदुपायं
2. च दयानिमितमाह ।। श्री लल्ली उवाच ।।
3. अभ्यासी सविकासस् लय वथो गगनस्
4. स्वगुणा म्येलो समिच्रटा ।। शून्य् गलोता अना
5. मय् मतो येहोय् उपदेश् छ्योय् भटा ।।
6. १ ।। श्री गुरूणां चरणकमलाणां प्रसादेन
7. (अभ्यासी) यः साधकः योगाभ्यासमार्गेण चित्तवृत्तिं
8. (सविकासस्) स्थूलसूक्ष्मविकासितं यत्तद्विलयं करोत्या (लय वथो)
9. त्मनि सति ।। (गगनस्) गगनेति मकाराख्यः सुर्लोक
10. नाम्नेत्यसौ सौषुप्तपदे (सुगुण्) स्वगुणो स्वजातवास्ता
11. मकार उकारौ स्वप्नजाग्रतौ भूर्भुवौ सत्यं
12. निवृत्तिं संकरोति सः ।। ततः सकारोपि
13. सुषुप्ताख्य शून्यं यत्तथापि तत्पवित्रमोङ्कारे
14. चिन्मात्रभावतुर्यास्वरूपे परमामृतत्वे

Page 7
1. (गल ता) विनिवर्तयते ।। (अनामय् मतो) एकोsनाम यो निर्विशेषचैत-
2. -न्यस्वरूपो परमात्मानं विभासमानः ।। यथा
3. तमश्चन्द्रमस्तारका अस्तङ्गच्छन्ति केवलो
4. भात्यादित्यः ।। सत्वोपदेशोयं (येहोय् उपदेश्) वेदान्तब्रह्मचि-
5. -न्मात्रं विचिन्तयन् मुमुक्षुर्ब्रह्मर्षीत्यर्थः ।।
6. ननु कथं जानीमेह तदनामयपदं वेदाग-
7. -मेन पाठमात्रेणाथवा मौनं भवेद्वा शिव
8. शक्तिध्यानधारणादि वृत्तिभिस्तत् प्राप्तिर्भवति
9. इत्याशङ्क्य ॥१॥ वाक् मानस् कुल् अ-
10. – कुल् ना अति छुपि मुद्रेण अति देन न् प्रवेश् ।
11. रुजित मा शिव् शक्त् ना अति मुतो यै किन्ह्
12. न त सोय् उपदेश् ॥२॥ वेदाभ्यासकारणं
13. (वाङ्गमानस्) वाङ्मनो भवति कुतोयं तत्र गोचरा: ॥ अवाङ्म-
14. -नसगोचरो तदोच्यतेति श्रुते:॥ कुलाकुलौ च

Page 8
1. यत्स्थूलसूक्ष्मौ भवतः भाति तन्नास्ति ( ना अति) किञ्चि
2. त्तत्प्राप्तिनिमित्तः।। न तत्र सूर्यो भाति न च
3. न्द्रतारकाः नेमा विद्युतो भान्ति कुतोsयमग्निः
4.तमेव भान्तमनुभाति सर्वं तस्य भासा सर्व
5.मिदं विभातीति श्रुतेः ।। न चैव यत वा
6. क्मौनी (क्वपि) भवेत्तच्छाम्भवे मुद्रे तु ( मुद्रेन) करोति कश्चि
7. त्प्रवेशः(अतिप्रवेश) ।। इति तु (चेनन) तद्भवेत् मौनं सतां सह
8) जसंज्ञितम्।। गिरां मौनं तु बालानां
9) प्रयुक्तं ब्रह्मवादिभिः।। इति श्री शङ्क
10) राचार्यप्रोक्तः।। न तु शिवशक्ति (शिवशक्त्) सकलं
11) ध्यानं मायामये प्रमाणं (रुजूअ) तत्र शिवस्वरूप (नाअति) द
12) र्शने।। यत्किञ्जित्सकलं रूपं भैरवस्य प्र
13) कीर्तितम्।। तदसारतया देवि विज्ञेय
14) मिन्द्रजालवत्।। माया स्वप्नोपमं चैव

Page 9
1. गन्धर्वनगरभ्रमम् ।। ध्यानार्थं भ्रान्तबुद्धी
2. नां क्रियादुम्बरवर्तिनाम् ।। केवलं वर्णितं
3. पुंसां विकल्पनिहतात्मनाम् ।। इति स्मृ
4. तेः ।। सा शाम्भवी मुद्रास्त्यकिञ्चनपदम
5. नामयं प्रकाशकमुच्यते या सर्वेषु कार
6. णेषु कारणं सर्वातीतं चैकेsवशिष्टशिवा (मुतोयै)
7. त्मचैतन्य (किन्ह् नत)निराकारस्वर्थपो भवति ।। अत ए
8. वामृतत्वं शिवनिर्वाणं तत्वोपदेशं भज ( सोय् उपदेश्)भ
9. ज इत्यर्थः।। ननु शिवनिर्वाणामृतः के भ
10. जन्ति केनोपायेन इत्याशङ्क्य।। २।। लल्ल भू द्रा
11. यस् लौलरि छाडान् लोछूम् दिन् क्या *व
12. रात् ।। वो छ्योम् पण्डेत् पननि गरि सोय् रटौ*
13. मस् नक्षत्र त सात्।। ३।। लल्याहं निर्गता ( द्रायस्)
14.यं सर्वबन्धनेभ्यः रागद्वेषादि कल्पनामात्र

Page 10
1. मनोमयः मायाभ्रमान्नित्य (लौलरि) वैराग्यत्वात् ।। केवलं
2. श्री शङ्करप्रियार्थ अहर्निशं ( दिन क्याव रात् ) नानाभावस्थूल
3. सूक्ष्मादयोप्युपासनादि यत्नतो ( छाडान् ) यतता भूता ।।
4. तस्माद्विस्मरतां ( लोछूस् ) भूताहं पादां गमनात्पर्वतानां
5. यथा ।। ततः स्वविचारेण ( वोछोम् ) दर्पणेन सम्यग्विचारः
6. कृतत्वात्पश्यामि सर्वज्ञधर्मात्मा पण्डितो ( पण्डित् ) परमात्म
7. देवो यः स्वग्रहेच्छा ( पननि गरि ) क्रिया ज्ञानशक्तिसंज्ञिके
8. हृदि स्थाने स्थितः ।। अत एव नष्टो मोहः स्मृति
9. र्लब्धा यथा स्वकण्ठेभिर्भ्राम्यतं वस्तु भ्रमान्ते
10. च लभ्यते ( रटोमस् ) ।। तत्कालतन्नक्षत्रादि ( सोय् ) ( नक्षत्र त सात् ) शिवात्मयोग
11. सम्बन्धनं ग्रहेतोस्मि सन्यथा तथापि ते स्मरय
12. न्नित्यर्थः।। ननु तद्योगाभ्यासं च किं तत् स्वरूपज्ञानं
13. च कथमित्याशङ्क्य ।। ३ ।। दमादं कोरमस् द-
14. – मनहालि, प्रज्वल्युम् दीप ननियं जात ।।

Page 11
1. द्योठोम् पानस् अन्धर् मि , सोय् चित्तरूप कीवल 
2. निरामय् ।। 4 ।। निश्वासोच्छ्वास ( दमादम् ) योगाभ्यासयुक्तो
3. नात्मनात्मानं ( दमन हालि ) देहेस्मिन् विलयं कृतत्वात् ( कोरमस् ) तेन
4. ज्ञानदीपमज्ञानतमसः निरोधकेन  संविभा- ( प्रज्वल्योम्
5. -समानः।। तस्मात् कारणाज्ज्ञात्वा ( ननियं जात् ) यमात्मानं चिन्मा-
6. -त्रस्वरूपीयत्तत्स्फुटतरमवभाति मे निस्सन्दे-
7. -हः।। तस्मिन् स्वरूपे निमग्नत्वात् ( द्योठोम् ) पश्यामि तत्वं प-
8. -रमात्मदेवो ज्ञेयो यदेको ज्ञात्वा ( पानस् अन्धर् ) ज्ञानमन्तरा-
9. -त्मभावं चित्स्वरूपं निरामयम् ।। अग्नौ ज्वाला-
10. -भङ्गो उष्णताप्येको समौ यथा इत्यर्थः ।। ननु
11. ब्रह्मा, विष्णु, महेश्वरादि, देवजातं तत्वस्वरू-
12. -पं वेद्मि सत्यं ज्ञानं यत्तत्समस्फुटं भ्रूहि ।।4।।
13. पर् त पान् यमे समोय् जानो,  हेहोय् मा- 
14. -नो दिन् क्याव रात ।यस् अद्वय् मन् स –

Page 12
1. (णा वुछि) स्पन्नो तमे द्योठो सुरगुरु नाथ्।। ५।। (पर् त)  परमा
2. त्मजीवात्मकौ(पान्) योगाभ्यासेन येनाद्वयौ(यमे) विज्ञा (जानो)
3. त्वं ( समो ) ह्येकोsज्ञानदोषवर्जितम्।। क्षीरेषु क्षीरं
4. वा जलेषु जलं यथा ।।अभेदेति पश्यत्यह
5. र्निशं यतः स्थूलसूक्ष्मौ भाति समौ तत्र सर्वभे
6. देषु रहितं वेत्यनलेष्वनलः तेजसि तेजः
7. यथा।। येनेवंविधः द्वैतमायाभ्रान्तिहीन
8. श्च मनः सम्पन्नं योगयुक्तेन ।। तेन दृष्टो ( तमे द्योठो सुर ) सुरगु
9. रुनाथो इति ब्रह्माविष्णुमहेश्वरादि सन
10. कादिकादयः महर्षीणां नारदवसिष्ठव्या
11. सशुकदेवपराशरादयः सर्वभाग्यवताना
12. मज्ञान ( गुरुनाथ् ) निरोधकं तत्वस्वरूपाख्यो परमात्मदेवो
13. यः ।। न गुरोरधिकं तत्वं गुरोरधिकं तपः ।।
14. तत्वज्ञानपरं नास्ति तस्मै श्रीगुरवे नमः ।।

Page 13
1. इत्येश्वरवाक्यप्रामाण्यात्।। ननु को मोक्षः का त
2. स्यापि सम्पदस्ति को बन्धुः का च तस्य गतिरि
3. त्याशङ्क्य।। ५।। चिदानन्दस् ज्ञान प्रकाशस्
4. येमौ च्योनो तें जीवन्ते मुक्ते।। *विसमेस् संसा
5. रनेस् पाशस् अबद्धे गण्डा शत शत दैते।।
6. ६ चिदानन्द ( चिदानन्दस्) स्वरूपं परमात्मदेवमेकं यत्तु
7. ज्ञानप्रकाशामृतं ( ज्ञानप्रकाशस् ) भजन्ति ( च्योनो) स्मरन्ति च यानि ( येमौ)
8. तानि पुनर्जन्मविमुक्ता जीवन्मुक्ताः ॥ ते च
9. सर्वलोकनिर्गतास्सर्वसाक्षिभूतेनाऽगोच
10. रात्मभावेनाsखिलेषु व्यापकाः तिलेषु तैलं
11. यथा॥ निजबोधानन्दामृतं चाश्नन्ति नित्यं
12. ये निर्मोहा इति मोक्षः मोक्षसम्पदश्च त
13.था भवति॥ अन्यः स्वस्वरूपज्ञानहीनोऽनात्म
14. बुद्धिनाऽसुरभावेन मोहिताः, तेन ते मूढाः॥

Page 14
1. ( विसमेस् ) असारसंसारजन्ममरणादिपाशजालैर्नि
2. बद्ध्यन्ते शतशतवारैः ( अबधे ) कल्पान्तकोटिशता
3. न्निति बन्धः ( गण्डा ) तेन सम्बन्धेनाधो गते गच्छन्ति ते (दैते)
4. सदा पतन्ति दुर्भये ।। आसुरीं योनिमापन्नाः मू
5. ढा जन्मनिजन्मनि।। मामप्राप्यैव कौन्ते
6. य ततो यान्त्यधमां गतिम्।। इति स्मृतेः।। य
7. त्परमार्थं ( लवा ) सर्वगतं स्यान्नाशरहितं तदस्य ना
8. शमय्ये देहे कथं च के विदुर्जन्तुरित्याशङ्क्य
9. ॥ ६ ॥ नाथ नाव पाना पर् जाना सदै बाधोम्
10. *एको देह् ॥ चू भू भू चू म्योल् ना जाना चूकु **
11. र्भूकुर् छ्यो सन्देह् *॥ ७॥ ना थ ( नाथनाव ) संज्ञितमात्म ( पाना )
12. देवोहं यश्चैतन्यपरमीश्वरोच्यते तदेको द्वैतव
13. र्जितो परमात्मा ( पर् जाना ) विज्ञातोस्म्यहम् ॥ सर्वगत
14. स्याकाशस्यास्त्यभिन्नता यथा ॥ एतज्ज्ञानशक्त्या

Page 15
1. ख्यं च ( देह ) वपुर्नाशरहितः सर्वगस्सुसूक्ष्मं (एको) सदा मया चैक्यात्मत्वे
2. न ( छिन्नं ) भाति जगज्जीवनं च यत्॥ किरणान्स
3. हितान्भास्करो निर्विभागेन ( प्रकाश मानो ) भाति यथा॥ अत ए
4. ( चू इति ) सुखदुःखभोक्तापि तथा यज्जीवोसि त्वं यत भेदकं
5. अभेदो दहमेको ( भु इति ) कूटस्थो सर्वगतो सूक्ष्मात्सूक्ष्मम
6. क्षराsव्यक्तं परं स्थानमनन्तकोटिब्रह्माण्ड
7. क्रीडा करोम्यजोsमृतो भवेत्॥ अयमा
8. त्मा पुरुषो यत्परंब्रह्मस्वरूपोहं ( भु इति ) तत्त्वमेव ( चू इति )
9. ह्येको ( सि) देहाभिमाने ( भेदं ) त्यक्ता च भक्तियोगे
10. न तत्व निश्चियात् ।। यत्परंब्रह्म सर्वा
11. त्मा विश्वस्याsयतनं महत् ।। सूक्ष्मात्सूक्ष्मत
12. रं नित्यं तत्त्वमेव त्वमेव तत् ।। इति श्रुतेः ।।
13. चेज्जीव ईश्वरौ तत्त्वं पदौ एकेन संयोगेन ( मेलोना )
14. न विजानासि ( जाना ) किञ्चित् ।। कुतोहमखण्ड ( भु कुर् )

Page 16
1. त्मचैतन्यपरंब्रह्मस्वरूपोसि पदोsस्मि यत् ॥ कु
2. (चू कु र् ) तस्त्वमन्यद्देहाभिमानी जीवो यदज्ञानमोहि
3. तं तत्सर्वं भ्रान्तिमात्रसन्देहोस्ति इत्यर्थः ननु ( छ्यो सन्देह् )
4. शरणागता निवासो कस्य ज्ञेयं बालोहं शि
5. वस्य वा केशवस्याथवा ब्राह्मणस्यैव सन्देह
6. निरोधनं कुरु मे त्वं दयासारदयानिधे:।। 7।।
7. शिव् वा केशव् वा कमलज नाथ नामो वथाह
8. धारण यो यो योस: ॥ मि अबलि कासेतन् भव रु
9. ज् सो वा सो वा सो वा स: ॥ ८ ॥ शिवो वा सिद्धान्त
10. बोधसंज्ञितो परमेश्वर: ॥ केशवो वा देवदेवो
11. परमानन्दपुरुषोत्तमोsनन्तकरुणार्णवो य:
12. ब्रह्मणो वा ( कमलज) परंब्रह्मस्वरूपो परमार्थसारा
13. मृतस्वभाव: ॥ एकोनाथ परमोsनामयोsसौ ।
14. सर्वनामोsवधारयेद्यो यो यत् ॥ तस्मै परमात्मनि

Page 17
1.परमेश्वरे कौमारयौवनजरामरणादिभिर्भव
2.व्याधिर्नास्तीत्युच्यते ।। ( मि अबल्य ) मया बाल्यात्माभिमानं
3.नाम दोषकं यद्भवरोगं विदुर्विद्वज्जनास्त
4.( कासेतन् ) च्चिकित्सां क्रतुर्भूयात्सो ( ब्रह्मा ) वा तव सो वा ( विष्णु वा ) सो वा सः ( शिव् वा नाथो )।।
5.ननु देहाभिमानो भवरोगो यत्त्तत्केनोपायेन
6.चिकित्सां भाग्यवतानां च भवति इत्याशङ्क्य
7.।।8।। भान् गलो ता प्रकाश् जोनि चन्द्रम ग
8. लो ता मतो चित्त् ॥ चित्त् यलि गलो ता किञ्छ्
9. *ना कोनि गौ भूर्भुव: स्व: विसर्जन् * करेत् कि *
10. त् ॥ ९ ॥ आदौ ( बाना गलो ता) विश्वाभिमानी पुरुषो योsसौ यो
11. गाभ्यासेन युक्ते न प्राणायामं करोत्ययं दिवा
12. करो चक्षुरादिविविधप्रकारभूरिति जागृ
13. वर्णं विलयं करोति स:॥ ततोsप्यपानाख्य ( प्रकाश् जोनि ) च
14. न्द्रमोsसौ मनसो चेष्टा चरति भुवानां लोके यत्स्व

Page 18
1. प्नावस्थायां च तद्भुक्ता पुरुषस्तैजसाभिमा
2. नी भवेत् ।। ततः मनो (चन्द्रमः) नामो चन्द्रमोपि विनि
3. वर्तते (गलो ता) ।। अविशिष्यते (मतो चित्त्) चित्तं तु सर्वोत्पत्तिसंहा
4. रकारणमवभाति स्वरिति स्वषुप्तावस्थाभि
5. र्यदानन्दमयीं तद्भोगी प्राज्ञो भवेत् ।। अत
6. श्च (चित्त यलि) चिदाख्यश्च द्यौरसौ सौषुप्तपदं याति ( गल्य ता ) शू
7. न्यं न किञ्चिद्भात्यथ (किञ्चिना कोनि) केवलं परं चित्प्रका
8. शाव्ययं तुर्यावस्था विभासमानं स्याद्भू
9. र्भुवस्स्वर्विसर्जनं कृत्वाथ तुर्यावस्था
10. भोक्ता च परमात्मदेवो शुद्धचैतन्यस्वरू
11. पो केवलमनन्तबोधघनत्वं सर्वत्र सवि
12. जृम्भते इत्यर्थः कथं जानामि तत्परं
13. पदं निरामयं भूर्भुवः स्वर्विसर्जनं
14. भवेद्यत् ॥ अस्मिन्संशये विस्मृतेsहं

Page 19
1. तन्निवारणार्थां कृपा कुरु मे भूस्वामिन्
2 .||९|| उत् रैण्या अर्चण् शिखर् अथि
3. अल् पल् वगोर् हित् || युदो जानख्
4 .परमो पद् अख् अक्षर् शेखर् वि शे*
5. खर् कित् | |१०|| उत्तिष्ठ ( उत *रैण्या ) स्वामिनमौद्गु
6.ल्य ऋष्येश्वरपुत्र ते मा विस्मरातीव भव||
7.( अर्चन् शिखर् ) अर्चयन्सन्स्वस्वरूपनिरञ्जनो शिखरेति
8. शिखाग्रे द्वादशान्ते तत्परं स्थानं सर्वग
9. तं यश्चिन्मयास्ति नित्याव्ययम्।। पृथ्वी( अथि अल् पल् वगोर् हि)
10. रापोग्निर्वायुराकाशादि पञ्चमहा
11. भूतानि।। श्रोत्रुत्वक्चक्षुः रसणा नासिका
12. स्युः ये पञ्च ज्ञानेन्द्रियानि।। वाक्पाणिपाद
13. पायूपस्थः पञ्च कर्मेन्द्रियाणि च ।। प्राणा

Page 20
1. पानसमानोदानव्यानो पञ्चप्राणाश्च
2. मनोबुद्धि: चित्तोsहङ्कारादय: च तुष्ट
3. यान्तःकरणानि ।।एतानि चतुर्विंशति
4. तत्वानि भक्तियोगे पूजानिमित्तीत्यर्घ्यं
5. चन्दनं धूपदीपपुष्पगन्धादिसर्वसा
6. मग्री कृत्वा ।।आत्मानं च पञ्चविंशकं य
7. त् ।। नमस्कारद्वारेण शरणं तदर्पणं स
8. माचरण् ।। षड्विंशको परमात्मदेवोऽना
9. दिमनन्तं सूक्ष्मात्सूक्ष्मतरमतनुं विभुमे
10. कं सर्वगतं चित्प्रकाशाव्ययं संयोगभावे
11. न विमर्शयन् ।। षड्विंशको महाविष्णुर्म
12. हागुह्यो महाहरिः ।। इति स्मृतेः ।। चे
13. ज्ज्ञात्वासि ( यदो जानख्) तत्परम्पदमेकाक्षरं ( परमो पद् अख् अक्षर्) यत्प्रकी

Page 21
1. र्तितम् ॥ अकार, उकार, मकारादि परमो
2. ङ्कारशेखरं नादरूपम्॥ ( शेखर् ) तच्छेखरस्याप्युत्तमो
3. विशेखरः ( विशेखर् ): शिरोमणाख्यः बिन्दुः सहितः ( कित् )
4. तदा अमृतं योगयज्ञं विष्णुपूजास्ति त
5. त्वत इत्यर्थः॥ ननु तन्त्रादि शिवशास्त्रपठ
6. नात्तत्परमार्थयुक्तिः चेत्सिद्धिर्भवत्यथ
7. वान्तः मन्त्रोच्चारणधर्मेण तत्प्राप्तिश्च स्यादि
8. त्याशङ्क्य ।। तन्तूर् गलि मन्त्रस् विशि
9. मन्तूर् गलि मतोय् चित्त् ।। चित्त् यलि
10. गलि ता किञ्छ् ना कोनि शून्यस् शून्या मे
11. लेत् गव् ।।11।। (तन्त्रः) तन्त्रादि सर्वशास्त्रपाठ
12. वाचिनी मुखेति वैखरी भवति ।। फलपत्रनिमि
13. त्तं वृक्षेषु प्रवर्ततेषु वर्षाकाले रसं यथा ।।
14. सा वैखरीत्यन्तः मन्त्रोच्चारणे (मन्त्रस विशि) धर्मेन्तम

Page 22
1. ध्यमारूपे कण्ठेपि ( गलि ) निवर्तते ।। शरत्काले च वृक्षा अ

2. पि फलं पत्रं सन्न्यासाद्रसं विमुञ्चते.
3. यद्वत् ॥ ( मन्त्रः ) मध्यमादि मन्त्रोच्चारणश्च पश्य
4. न्ती नामचित्तेति विवेकधर्मे करोति वि
5. लयः ( गलि )॥ शाखादि पादपस्य हित्वा मूल
6. स्य प्रया‌ति‌ रशि शशिरकाले च यथा।। ततः प
7. श्यन्ती नाम्नि विवेकधर्मोsपि विभासमानं (मतो चित्त )
8. चित्तं यत्तथा याति (चित्त यलि -) यदा विलीनम् ।। (गलिता) व
9. सन्तकालेsपि प्रफुल्लानां तरूणां पुष्पाणि
10. निहन्तिते यद्वत्फलसम्भवे ।। तदा यो
11. गज्ञानसमाहिता फलोद्भवो यत्तदकि
12. ञ्चनपदं ( किञ्छ् ना कोनि) परमस्वरूपं चिन्मयप्रकाशा
13. व्ययं सर्वगतः भाति शिवात्मैक्यत्वेनापि
14. निराकारो यः तत्वस्वरूपेन विजृम्भते ॥

Page 23
1. शक्तिः शक्तिमतोर्यस्मादभेदः सर्वदा
2. स्थितःअतस्तद्धर्मधर्मित्वात्परादे
3. वी परात्मनः।। इति स्मृतेः।।तस्मात्प
4. रमोsमूर्त्यं निराकार ( शून्यस्) शिवस्वरूपो योsसौ
5. चिदाकाशमूर्ती दयाम्बुधौ प्रतीय
6. ते ।। तस्मिन्भक्तियुक्तेनात्मनोsपि ( शून्या ) शर
7. णं समाचरन्वियद्व्योम्निवदित्यर्थः( मेलेत् गव)
8 ननु जीवो केन दोषेण परमार्थज्ञान
9 हीनो भवति किमनर्थकामनायां प्र
10.सक्ततां तस्यास्ति जायते म्रियते च किमि
11.त्याशङ्क्याह ॥11॥ हित करेत् राज्ये भ
12. भरिणा देत् करेत् तृप्ति नामन् ॥लो
13 भे विना जीव मरिणा जीवन्तो मरि
14. णा त सोय् ज्ञान् ॥12॥ पूर्वे प्रयाणका
15. ले लोभादि वासनाबीजसहितीह

Page 24
1.जन्माङ्कुरः ( हित करेत् ) ग्रहेति जीवः ॥ तस्मात्क
2. थं न करोति मनोराज्यं ( राज्ये भरिणा ) वा पुण्यपापादि
3. कर्मफलोदयात्सुखदुःखमयं भोगाः
4.॥ पुनःपुनर्नानाप्रकारविषयाणि दताप्या ( देत् )
5.त्मनि मनोराज्यं ( करेत् ) वा राज्यं कृत्वा ( तृप्ति ना मन् ) ततोsपि मनस्तृ
6.प्तिर्नैव अग्निरिव ॥ तेन पुनश्च देहान्तका
7.ले न भोगवासनाबीजान्तःग्रहेति च न
8.जायते पुनश्च नश्यति जीवोभिलाषणं
9.दुःखालयेयं विश्वचक्रे प्रवर्तते घटय
10.न्त्रे यथा घटः ॥ अत एव विना लोभादि ( लोभे विना )
11.वासना च जीवो न जायते न म्रियते ( जीव मरिणा ) कश्चि
12.त्कदाचित् ॥यन्तु परमार्थलाभात्सन्तोष
13.वान्पुरुषः निस्पृहा ( जीवन्तो ) कुर्वाणोsपि भोग
14.लीलया ॥ असौ निर्मानमोहौ न जायते
15.न म्रियते जीवन्तो सदा जीवन्मुक्तः ( सोय् ज्ञान् ) ज्ञा
16.नस्वरूपो तत्त्वतः।सर्वेन्द्रियगुणाभासं सर्वे
17.न्द्रियविवर्जितम् ॥ असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च इति

Page 25
1. स्मृतेः ॥ ननु कामक्रोधलोभादिषड्गुणदोषेभ्यः
2. कोsस्ति यो न मुह्यति कथं प्रबुधः निर्गुणो गुण
3. भोक्ता चेत्याशङ्क्याह ॥ १२॥ येमै षि चि तेमै षि
4. मि शामकला चू विन् तुटूस॥ छ्यो येहोय्
5. भिन्न अभिन्न चि त मि चू षिन् स्वामी भु षिय
6. मुषूस् ॥ १३ ॥ ( येमै ) यानि त्वया ( चि) भवन्ति ( षि) षड्गुणानि
7. तानि स्युः ( तेमै षि मि) मयाप्येति कामः सोमरसात्मकत्वा
8. ज्जगद्बीजः।। क्रोधोsपि कालाग्निः रुद्ररूपी
9. पुनः पुनः कल्पादिक्षये ।। लोभश्च पुनः पु
10. नः कल्पादौ विसृजामि नित्यस्वाभाविके वि
11. गतशोकौ ।। मोहं चैको भूतानेकोsधिगच्छतोहं
12. मदश्चेति स्वतन्त्रभावेन प्रमादेन क्वापि सृ
13. ष्टिः क्वापि स्थितिः क्वापि संहारःकरोमि ।। अ
14. हङ्कारं च पूर्णा हन्तात्मभावेन सर्वभूतान्तरा

Page 26
1. त्मत्वेन साक्षिमात्रोsहं निर्गुणोsहं सर्वव्यापकोsह
2. म्।। गुणभोक्तृ चाहं कर्ताहं सुखीत्यहं दुःखी
3. चाहममुना प्रकारेण मूलप्रकृतिसंयोगेना
4. हं वाचकोsहमात्मास्मि एको चैतन्य पुरुषोत्तमो
5. हं द्वैतदोषविवर्जितम्।।सर्वज्ञःसर्वकर्ता च व्या
6. पकः परमेश्वरः॥ स एवाहं शैवधर्मा इति
7. दात्र्या शिवो भवेत्।।इति स्मृतेः।।नत्वहं शब्द
8.वाचको जडभावदेहो भवति इत्यर्थः ॥ ननु
9. देहो जड : शिवोsपि साक्षिमात्रो निरहङ्कारो
10. दाहृतः तर्हि को sहं वाचको तं जानामि इत्या
11. शङ्क्य च परिहर ॥ यथा सूर्यमणयोरग्निरु
12. त्पद्यते तथात्मा सूर्यत्वं मूलप्रकृति:मणित्व
13. महं शब्दोsग्नित्वं सम्भवति इति सिद्धान्त:।। गुणा
14. दीन्तान् षड्भावान्साक्षिरूपी यत्मूलप्रकृतिरुच्यते
(गुणादीन् तान् षड्भावान्)

Page 27
1.तद्ध्येका शाम्भवकला( शामकला इति ) च स्यात्सर्वशक्तिस्सर्वका
2.रणकारणमव्यक्ताक्षरं शिवात्मैक्यत्वं स्थितं
3. बाह्याभ्यन्तरम्।। तच्छाम्भवकलायां त्वं चेद्वि ( चूविन्)
4. ना क्षण ( तुटुम्) मात्रमपि विस्मरतां भवेदेवं भिन्ना ( छ्योयेहोय् भिन्न् )
5. स्त्यनात्मभावना यतोपादिरात्मनो प्रोक्ताः।।
6. यदा भक्तियोगेन युक्तेनाभिन्नता भवति ( अभिन्न्) ते सं( चित)
7.योगं ( मि)मच्छाम्भवपदामृते ।। तदेव तदा त्वमे ( चू )
8. व सत्यं तेषां षड्गुणानां (षिन् स्वामी) साक्षी प्रभोरेकोsसि
9. शिवः शम्भोः परमात्मदेवो यः ।। चेत्तद्विप
10. रीतमहमिति देहाभिमानो भवति मुष्ण (भु मुषूस्) ।
11. न्त्ययं (षिय) षट्कं लोकेषु सर्वभूतेषु यद्वदित्यर्थः
12. ।। ननु तं परमं किं वाहनं स्याद्वृषभो वा ग
13. रुडो वा हंसो वा भवेदन्यद्वा किञ्चित् ।। किं
14. तद्वाहनस्य वाहनासनं स्यात्किं च तदारोह

Page 28
1. णे स्यात्सोपानं चेत्याह ॥१३॥ शिव् गोर् तै के
2. शिव् पलनस् ब्रह्मा पाय हरि उ सि स्
3. योगी योग कलि पर जानिस् कसो देव अ
4. श्ववार् पिठ् च्यरिस् ॥१४॥ शिवो मकाराख्यो ( शिव् गोरे )
5. सुर्लोकोऽस्ति तस्य वाहनमश्वः॥ के शिवोप्युकारना ( पलनस् )
6. मकमयं भवालोकश्च तं वाहनासनादिप
7. र्याणम् ॥ ब्रह्मा वेदोsप्यकाररूपं भूर्लोकोs
8 स्यैव कर्मभूमी नाम (पांय हरि) सोपानमुच्यते तस्मात्तत्पादयन्त्र
9 भावादुल्लासते ।। योगी पुरुषोऽस्ति यो योग
10 ध्यानसंभजनेन पश्येत्तत्परं देवमित्यर्थः।।
11ननु को देवः किं नाम किं रूपकः किमाश्र
12मोऽस्ति तस्य परमस्य किं वर्णधर्मी च तद्वदश्वारूढो यो कीदृशोऽथ
13 भवेदित्याशङ्क्याह ॥ १४॥ अना‌हत् ख
14 स्वरूप् शून्यालय् तस् मनाव् ना वर्ण् ना रूप्

Page 29
1. ना गोथूर् ॥ आहुनि नाद् बिन्दु वहवानोय्
2. सोय् देव् अश्व वार पिठ् च्यरिस् ॥१५॥
3. नाहतः खस्वरूपो योsसौ मोक्षद्वारमन्त्रो यदु
4. च्यते याति विलयं शून्यालयं भक्तियोगेन भजनेन यस्मिन्परमात्मनि ॥
5. ॥ तं नास्ति किञ्चिन्नामरूपवर्णाश्रमधर्मा
6. स्तदेकोsस्त्यनन्ताद्भूतं व्यापकोsथ परं स्थानमक्षरा
7. व्यक्तो चिन्मयप्रकाशः ॥ यदेतदोङ्कारात्मा
8. स्ति त्रिगुणात्परं नादशक्तिर्भाति सर्वं स ए
9. व बिन्दुरिति शिवतत्वस्य परात्परं परस्य विमर्शिणीनाम्नी द्यो
10. तनस्वभावादेतदश्वारूढो भवेदित्यर्थः ॥
11. ननु नामरूपवर्णाश्रमधर्मोsपि कस्यापरस्य पुरुषार्थो
12. स्ति तर्हि परमोsपि द्वितीयो भवेत्कश्चिदित्याशङ्क्य ॥१५॥
13. रूद्वि सलिल् खटोता रूद्वि हिमि गै भिन्न्

Page 30
1. अभिन्न् विमर्शा ।। चैतन्य रव् भाति सभ् समि
2. शिवमय् चराचर् जग् पश्या ।।१६।। यथा
3. महाबल शैत्यप्रभा (रूडि सलिल् ख टौत्) वाद्यदेकेन रूपेण सलि
4. लं तद्धिमादि बहुरूपवस्तुभेदेन व्यक्तं भाति
5. सलिलमव्यक्ते भवति तत्वतः।। तथा परमा
6. त्मा नाम्ना परमीश्वरः नामरूपवर्णाश्रमाती
7. तः स्यात्स्वात्मजा मायासङ्गप्रबलत्वात् ।। इदं
8. त्रिगुणादि भूर्भुवसुर्नानारूपभेदत्वाद्विवि
9. धप्रकारपुण्यपापकर्मादिफलत्वात्स्वर्गनर
10. केषु सुखदुःखरूपेषु जन्ममरणादि भिन्न
11. तां मायाजाड्यं भाति सर्वजगतो व्यक्ताद्व्यक्तं स्या
12. त्तत्वतः ।। अभिन्नं विमर्शमिति तपजपक्रिया
13.कर्मधर्मयागदानतीर्थादिफलं मोक्षार्थं य
14. दस्ति ।। तदिति चैतन्यसंज्ञितं रविं तत्वस्वरूपं

Page 31
1. निराकारं निराभासमात्मनि विज्ञायते यदाव
2. भाति भास्वरम् ॥ तदा तद्धिमाख्य वस्तुभेदं
3. मायाजाड्यप्रपञ्चोsयं सर्वजगतस्संयाति
4. विलयम्॥ शिवस्वरूपो निरामयो चराच
5. रं विश्वं केवलात्मतत्प्रकाशं संविपश्यते॥ इ
6. त्येवं परापररूपमेकं द्वैतवर्जितामृतनिर्वाणं भज भज इ
7. त्यर्थः ।। नन्वमृतायां परां गतिं कथमवाप्तव्यं
8. केनाप्यधोगतिश्च भवति भोक्षार्थे का पूजा वन्द
9. नश्च कर्तव्य इत्याशङ्क्याह ।।१६।। देव् वटा
10. देवरो वटा प्ठि भुन् छ्योय् एक वा ट्।।पू
11. ज् कस् करख् हा हूट भटा कर् मनस्
12. पवनस् सङ्गट्।।१७।। देवो (देव् वटा) द्योतनस्वभावोsसौ
13. परमात्मा चैतन्यस्वरूपो निस्पन्दमात्रो निरीन्द्रि
14. यो क्रियो सालिग्रामशिला शुचिरित्येवं विधं नाशोत्पत्तिनाम महादोषरहितः

Page 32
1. तं निरामयमुच्यते ।। तथा च निष्क्रियो निस्पन्द
2.मात्रो जडभावी शिलावत्स्यान्नाशसहितः
3. देवालयाख्यो ( देवोर वटा ) चायं देहः।। देहो देवाल
4. यं देवि देही देवो सदाशिवः ।। इति स्मृतेः
5. ।। इत्येवमात्मज्ञानार्चणेंनू ( पिठ् इति )र्धताममृतत्वेन
6. परां गतिं यदनावृत्तिश्च भवति तत्ते सङ्गमः(एकवाट्)।।
7. तदज्ञानादप्यनात्मविचारी देहाभिमानी वा
8. भवेदयमधो (भुन् छ्योय्) गतिर्नाशवृत्तिश्च पुनर्जन्मसंप्राप्ति
9. र्यत्तत्ते सङ्गमः (एकवाट्) ।। तस्मात्पूजादिभावना (पूज्कस्) कस्मिन्य
10. स्मिन्देहाख्य देवालये वा तस्मिन्नात्मनि ना
11. रायणे करिष्यसे (करख्) ब्रह्मर्षि (हा हट भटा) घोरकर्मसाध
12. क इत्यर्थः ।। भोः स्वामिन्तत्र संभजामि यत्र मोक्ष
13. मित्याशङ्क्य ।। अमी सङ्कल्पविकल्पात्मको मनः (कर् मनस्)
14. सर्वचेष्टा कुर्वन्प्राण (पवनस्) गोचरश्चैकाग्रसङ्गमे (सङ्गाट्)

Page 33
1. समाचरण्।। तत्वं निस्पन्दमात्रमात्मनात्मा
2. नं संविचारवान्भव चिन्मयो साक्षिस्वरूपो
3. यो निस्सन्देहो प्राप्तोsयं मोक्षं भवति तत्वतः।।
4. भोः स्वामिन्त्वं जगद्गुरोsस्य संशयः पाद्यप्रणा
5. मनमस्कारप्रजामर्हसि तद्विपर्ययादिति
6. केचिन्मायामधुरसमोहिता ये लोकाःस्युः।। क
7. स्मादुन्मत्तभावात्परीक्षाः कुर्वन्ति तेत्याश
8. ङ्क्य।।१७।। आसा भुल् पडेनिं सासा मि मनि
9. वासा क्षेद् नाहि ।। युद्वै शङ्कर भ क्चू आसा
10. मकरस् सासा मल् नाहि।।१८।।भ वा मि ( आसा)
11.तत्वप्रकाशामृतं निर्मलं तदा मलःमू त्रः(भूल्)
12. मृत्तिका वा( सासा) शिला वा धाताप्य ( पङीनिं) वाच्यवाचां
13. विदाहिकां वा वाच्यन्ति मया उन्मत्तभाव
14. लोकाः।। यदा मनोमयान्तःक्षोभो किञ्चिन्ना( मिमनिवासाक्षीद्)

Page 34
1. स्ति मे उदासीभूता ॥ चेच्छिवात्मयोगयुञ्जन्भ
2. वामि भक्तिशङ्करः सन्निर्मलत्वात्साक्षाच्छङ्कर
3. स्वरूपः ॥ मया चित्तेन लिख्यते भस्मो दर्पणे ( सास् मकरम् )
4. यथा निर्मलतरः ( मल् नाहि ) भाति इत्यर्थः ॥ ननु श्री
5. सुन्दरि देहान्तकाले तव गतिर्कस्मिन्देशे
6. कस्मिलोँके वा भवेदित्याशङ्क्य ॥१८॥ अछि
7. न्न् आय् यस् गछोन् गछिं पकनो गछिं दि
8. न् क्याव रात् ॥ योर आयस् तोरे गछोन् ग
9. छिं किन्ह् नत किन्ह् नत किन्ह् नत क्याह्
10. ॥१९।। अछिन्नायुस्स्याद्यस्य ( आय् यस् ) कदाचिन्नाशो
11. त्पत्तिर्नास्ति तस्य क्वचित्किञ्चित् ॥ तस्मै शिव
12. स्वरूपैक्यात्मत्वेन ( गछो गछिं ) गन्तव्यं योगमार्गेण प्रयोक्त
13. व्यम् ॥ तस्मादहर्निशाहं ( दिन् क्या रात् ) शिवमार्गगमना
14. त्स्वस्थः ॥ न च पादाभ्यां करोमि गमनं यत्त्वभि

Page 35
1. न्नतां गच्छामि तत्वस्वरूपदर्शनात् ॥ ( यौर आया ) यस्मिन्नहं समुत्पन्न
2. मिदं स्मरणा भजनास्तुतिश्च कुर्वन् यो योगं
3. युञ्जन्नात्मागताहम्॥ तस्मिन्संयोगभावा
4. ( तोरे गछोन्, कोन् गछिं ) च्छिवस्वरूपेण केवलात्मत्वेन गन्तव्यमन्तरा
5. त्म भावान्नित्यः॥ ( किन्ह् नत ) न तु भूतले यमद्वारादि लो
6. केषु गन्तव्यम्॥ ( किन्ह् नत ) न च सुरेन्द्रलोकेषु ब्रह्मभु
7. वनादिषु गन्तव्यं कुतः ( किन्ह् नत ) विष्णुलोके वा शिव
8. लोकेsपि गन्तव्यं॥ ( क्याह् ) किं तद नामयं पदमन
9. न्ताकाशसन्निभं यत्तच्छिवस्वरूपं सिद्धान्तबो
10. धघनत्वात्सर्वात्मा सर्वव्यापीत्यभेदो गच्छा
11. मि इत्यर्थः॥ ननु शिवस्वरूपसिद्धान्तबोध
12. ज्ञानप्राप्तिः कस्मात्केन यत्नेन इत्या शङ्क्य॥
13. १९॥ मूढो देशे त् पश्येत् लाग् अनो जरो
14. तो कलो श्रुत वनो जड रूपी आस् । येसो ये